MP Board 12th Sanskrit Question Paper 2024 PDF With Answer Key Download जल्दी देख लो

MP Board 12th Sanskrit Question Paper 2024 PDF

MP Board 12th Sanskrit Question Paper 2024 PDF: MP Board 12th Sanskrit Question Paper 2024 With Answer Key अभी डाउनलोड करो, डायरेक्ट लिंक उपलब्ध है| मध्य प्रदेश माध्यमिक शिक्षा मंडल की तरफ से बोर्ड परीक्षा शुरू की जा चुकी है आपके कई सारे पेपर हो चुके हैं। Namskar Pyare students mp board Ne board Prikshaon ka Aayojan Kiya hai Jinme ab Aapka Sanskrit subject ka paper 20 Febraury Ko Lagne Wala hai.

MP Board Class 12th Paper 2024 Timetable

MP Board Exam DateSubject
06/02/2024हिंदी (वोकेशनल छात्रों सहित) 2024
08/02/2024अंग्रेजी (वोकेशनल छात्रों सहित) 2024
10/02/2024ड्राइंग ऐंड डिजाइनिंग 2024
12/02/2024फिजिक्स, व्यावसायिक अर्थशास्त्र/ अर्थशास्त्र, एनिमल हसबेंडरी, मिल्क ट्रेड, पोल्ट्री फार्मिंग एंड फिशरीज, विज्ञान के तत्व, भारतीय कला का इतिहास
13/02/2024मनोविज्ञान
15/02/2024बायोटेक्नोलॉजी, गायन वादन, तबला पखावज
16/02/2024जीव विज्ञान
17/02/2024इन्फॉर्मेटिक प्रैक्टिसेज
20/02/2024संस्कृत
21/02/2024केमिस्ट्री, इतिहास, व्यवसाय अध्ययन, एलि. ऑफ साइंस ऐंड मैथमेटिक्स यूजफुल फार एग्रीकल्चर, ड्राइंग ऐंड पेंटिंग, गृह प्रबंध पोषण एवं वस्त्र विज्ञान
23/02/2024समाजशास्त्र
27/02/2024गणित
28/02/2024एनएसक्यूएफ के सभी विषय,
शारीरिक शिक्षा
29/02/2024राजनीति शास्त्र
02/03/2024भूगोल; क्रॉप प्रोडक्शन ऐंड हार्टिकल्चर; स्टिल लाइफ ऐंड डिजाइन: शरीर रचना क्रिया-विज्ञान एवं स्वास्थ्य
04/03/2024कृषि (मानविकी), होम साइंस (कला समूह), बुक कीपिंग एंड एकाउंटेंसी
05/03/20241. उर्दू 2. मराठी
MP Board Class 12th Timetable 2024 Download

MP Board exam 2024 important tips

1. All questions are compulsory.
2. write the answers to the questions by making points.
3. please write the question number before writing answers.
4. write any question answers in the fixed word limit. 
5. keep your answer sheet neat and clean. 

MP BOARD CLASS 12 Sanskrit PAPER 2024, MP BOARD 12TH Sanskrit PAPER 2024 PDF DOWNLOAD, MP BOARD 12TH Sanskrit PAPER 2024, MP BOARD EXAM 2024, MP BOARD CLASS 12TH Sanskrit REAL PAPER 2024, MP BOARD EXAM PAPER 2024, mp board 12th Sanskrit leak paper 2024, MP board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit real paper 2024, MP Board 12th Sanskrit Question paper 2024, MP Board Class 12th Sanskrit paper 2024, mp board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit Question paper 20 February 2024, mp board 12th Sanskrit Question paper 2024, mp board 12th Sanskrit paper, MP BOARD CLASS 12 Sanskrit Question Paper 2024, MP BOARD 12TH Sanskrit 20 FEBRUARY PAPER 2024, MP BOARD 12TH Sanskrit REAL PAPER DOWNLOAD, MP BOARD EXAM 2024 PAPER, MP BOARD 12TH CLASS PAPER PDF DOWNLOAD, Mp Board 12th Question Paper 2024 PDF, Mp Board 12th Paper 2024 PDF Gyaniak, Mp Board 12th Paper 2024, Gyaniak.com, Gyaniak, MP Board 12th Paper 2024 Timetable, MP Board Timetable 2024, MP Board Timetable, MP Board Class 12th Paper 2024,

MP Board 12th Sanskrit Question Paper 2024

कक्षा 12 वी विषय- संस्कृत पूर्णांक -80

निर्देशाः (i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।

(ii) प्रश्नानां सम्मुखे अङ्कङ्गः प्रदत्ताः ।

1 प्रदत्तशब्दैः रिक्तस्थानपूर्ति कुरुत

(क) ‘निधाय’ इत्यस्मिन् पदे …………. प्रत्ययः अस्ति । (शतृ/ल्यप्)

(ख) ‘गतः’ पदे…………… प्रत्ययः अस्ति । (क्तवतु/क्त/क्त्वा)

(ग) ‘श्रुत्वा’ पदे ………… प्रत्ययः अस्ति । (क्त/क्त्वा ल्यप्)

(घ) ‘जगच्चक्षुषि भास्करे’ इत्यस्मिन् ………….. विशेषणपदम् अस्ति । (जगच्चक्षुषि/भास्करे)

(ङ) ‘राजेन्दुः दिलीपः अस्ति । आस्मिन् वाक्ये………….. विशेष्यपदम् अस्ति । (राज/इन्दुः/दिलीपः)

(च) ‘अल्पज्ञः एव पुरुषः प्रलपति अजस्रम्’ वाक्ये विशेषणपदम् अस्ति । (अल्पज्ञः/पुरुषः/प्रलपति)

(छ) ‘ऋतध्वजः शत्रुजितः आसीत्’ अस्मिन् वाक्ये विशेष्यपदम् अस्ति । (ऋतंध्वजः शत्रुजितः आसीत्)

2 एकपदेन उत्तरं लिखत ?

(क) त्रिविधं कस्य द्वारम् ?

(ख) दिलीपः प्रजानां भूत्यर्थ कम् अग्रहीत ?

(ग) शरीरे कः प्रहरति ?

(घ) ‘शर्वरी’ पदस्य पर्यायपदं लिखत ।

(ङ) गजः’ पदस्य पर्यायपदं किम् अस्ति ?

(च) ‘त्याज्यः’ पदस्य विलोमपदं लिखत ।

(छ) ‘नृपः’ पदस्य विलोमपदं लिखत ।

3 उचितं विकल्पं चित्वा लिखत :

(क) ‘वसुधाधिपः’ पदस्य समासविग्रहः अस्ति?

(i) वसुधा अधिपः (ii) वसुधायाः अधिपः

(iii) वसुधे अधिपः (iv) वसु अधिपः

(ख) ‘बहुब्रीहिः’ समासस्य उदाहरणम् अस्ति

(i) महाबाहुः (ii) वनराजः

(iii) गतौ (iv) पितरौ

(ग) ‘प्रत्यहं’ पदे समासः अस्ति ‘

(i) कर्मधारयः (ii) तत्पुरुषः

(III) अव्ययीभावः (iv) द्विगुः

(घ) ‘पतिपल्यौ’ पदस्य समासविग्रहः भविष्यति –

(i) पतिः च पत्नी (ii) पतिः पत्नी च

(iii) पतिः च पत्नी च (IV) पतिः पत्नी

(ङ) अधोलिखितेषु अव्ययपदम् अस्ति

(i) च (ii) गच्छति

(iii) पठ (iv) लेशः

(च) अधोलिखितेषु अव्ययपदं न अस्ति

(I) यदा (ii) कदा

(III) तदा (IV) पता

(छ) अधालिखितेषु अव्ययपदम् अस्ति

(i) पत्र (ii) सत्र

(iii) यत्र (iv) सूत्र

4 उचितमेलनं कुरुत

क ख

(i) छायेव लट्लकारः

(ii) आसीत् दीर्घसन्धिः

(iii) एकेनापि गुणर्सान्धः

(iv) सत्यान्न लङ्लकारः

(v) प्रहरति विसर्गसन्धिः

(vi) कोऽत्र व्यञ्जनसन्धिः

5 शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धबाक्यानां समक्ष ‘न’ इति लिखत

(क) ‘स्वजनात्’ पदे चतुर्थी विभक्तिः अस्ति ।

(ख) ‘अवतीर्य’ पदे ‘अब’ उपसर्गः अस्ति ।

(ग) ‘निनादं’ पदे ‘निन’ उपसर्गः अस्ति ।

(घ) ‘अध्ययने’ पदे ‘सप्तमी’ विर्भाक्तः अस्ति ।

(ङ) ‘विधाय’ पदे ‘वि’ उपसर्गः अस्ति ।

प्रश्नक्रमाङ्कः षट्तः एकादश पर्यन्तं पूर्णवाक्येन उत्तरं लिखत

6 जगतः क्षयाय के प्रभवन्ति ? संस्कृते उत्तरं लिखत ।

अथवा

रविः रसं किमर्थम् आदत्ते ? संस्कृते उत्तरं लिखत ।

7 कदा हल्दीघाटी मतिमाननीयां शोभां दधाति ? संस्कृते उत्तरं लिखत ।

अथवा

बुद्धः किमर्थ तपोवनं प्रविष्टः ? संस्कृते उत्तरं लिखत ।

8. दिलीपरय कार्याणाम् आरम्भः कीदृशः आसीत् ? संस्कृते उत्तरं लिखत ।

अथवा

राधापूर्णतया आत्मनः किं कर्तुं वाञ्छति ? संरकृते उत्तरं लिखत ।

9. कस्मिन् सति कस्य अकालः नास्ति ? संस्कृते उत्तरं लिखत ।

अथवा

पिकालिगीतः किमिव मातुः पूजनं करोति ? संस्कृते उत्तरं लिखत ।

10 रामस्य अभिषेकः कथं निवृत्तः ? संस्कृते उत्तरं लिखत ।

अथवा

केषां समाजे अपण्डितानां मौनं विभूषणम् ? संस्कृते उत्तरं लिखत ।

11 दौवारिकः सन्यासिनं कम् अमन्यत् ? संस्कृते उत्तरं लिखत ।

अथवा

ऋतध्वजस्य नारी प्रति का धारणा आसीत् ? संस्कृते उत्तरं लिखत ।

12 अधोलिखितेषु द्वयोः वाक्ययोः रेखांकितपदान्याधृत्य प्रश्ननिर्माणं कुरुत

(i) शरीरे अरिः प्रहरति ।

(ii) पितरः जन्महेतवः आसन् ।

(iii) महाराजशिववीरस्य आज्ञां वयं शिरसा बहामः ।

13 अधोलिखितेषु वाक्येषु द्वयोः वाक्ययोः कः के प्रति कथयति इति लिखत –

(i) न शक्नोमि रोषां धारयितुम् ।

(ii) रोदितव्ये काले सौमित्रिणा धनुगृहीतम् ।

(iii) नारी जीवनयात्रायां कमपि सहचरमपेक्षते ।

14 कति वेदाङ्गानि सन्ति ? तेषां नामानि लिखत ।

अथवा

कति वेदाः सन्ति ? तेषां नामानि लिखत ।

15. युग्ममेलनं कुरुत (कोऽपि चत्वारः)

क ख

(i) कादम्बरी श्रीहर्षः

(ii) रघुवंशम् विष्णुशर्मा

(iii) पञ्चतन्त्रम् भवभूतिः

(iv) महावीरचरितम् बाणभट्टः

(v) नैषधचरितम् कालिदासः

16 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –

वेदमनूच्याचार्यो ऽन्तेवासिनमनुशास्ति । सत्यं वेद । धर्म चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् ।

(i) आचार्यः कम् अनुशास्ति ?

(ii) धर्मात् किं न कर्त्तव्यम् ?

(iii) काभ्यां न प्रमदितव्यम् ?

अथवा

अथ दीपस्य समीपमागत्य सन्यासिनोक्तम् ‘दौवारिक । न मां प्रत्यभिजानासि ततः पुनर्निपुर्ण निरीक्षमाणो दौवारिकः तं पर्यचिनोत् आः । कर्थ श्रीमान् गौरीसिंहः ? आर्य ! क्षम्यतामनुचितव्यवहार एतस्य ग्रामवराकस्य ।’

(i) दीपस्य समीपमागत्य सन्यासिना किम् उक्तम् ?

(ii) सन्यासिरूपे कः आसीत् ?

(iii) दौवारिकः सन्यासिनम् अभिज्ञाय तं किं प्रार्थयत् ?

17 अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम उत्तराणि संस्कृतभाषायां लिखत अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोज्ने चामृतं वारि भोजनान्ते विषापहम् ॥

(i) भोजनान्ते किं विषम् ?

(ii) अजीर्णे किं भेषजम् अस्ति ?

(iii) जीर्णे वारि कीदृशं भवति ?

अथवा

दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥

(i) आसुरी सम्पद् कस्मै मता ?

(ii) कः दैवी सम्पदम् अभिजातः ?

(iii) देवी सम्पद् कस्मै मता ?

18 अधोलिखितं संवादं (नाट्याशं) पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत

सीता- गृह्णात्यार्यपुत्रः ।

रामः – मैथिलि ! किं व्यवसितम् ।

सीता – ननु सहधर्मचारिणी खल्वहम् ।

रामः – मयैकाकिना किल गन्तव्यम् ।

सीता – अतो नु खल्वनुगच्छामि ।

रामः – वने खलु वस्तव्यम् ।

सीता – तत् खलु मे प्रासादः ।

रामः – श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तयितव्या ।

सीता – एनामुद्दिश्य देवतानां प्रणामः क्रियते ।

रामः – लक्ष्मण ! वार्यतामियम् ।

लक्ष्मणः- आर्य ! नोत्सहे श्लाधनीये काले वारयितुमन्त्र भवतीम् ।

(i) रामः सीतां किम् अपृच्छत् ?

(ii) रामेण लक्ष्मणं किम् उक्तम् ?

(iii) लक्ष्मणः किम् उत्तरम् अददात् ?

अथवा

मदालसा सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय बहुभ्यः शिशुभ्यः शिक्षणं प्रदारयामि ।

कुण्डला मदालसा गृहस्थाश्रमं प्रविश्य स्वशिशूनां चरित्रनिर्माणं गातुराधीनम् । तत्र का विचारणा । यथाहं पश्यामि पुरुषः भार्यायां स्वाधिपत्यं रथापयति । द्रोपदीं रखीयां सम्पतिं मन्यमानः युधिष्ठिरः तां यूते हारितवान् यथा सा निर्जीव वस्तु आसीत ।

(i) मदालसा केन माध्यमेन ब्रह्मवियां सरसा विधाय शिशुभ्यः शिक्षण दातुम् इच्छति ?

(ii) शिशूनां चरित्रनिर्माणं करयाः अधीनं भवति ?

(iii) कः द्यूते द्रौपदीं हारितवान् ?

19 प्रदत्तैः शब्दैः त्रयाणां रिक्तस्थानानि पूरयत

(कर्माणि, शोचितुम, वेदोपनिषत्, नारित)

(i) एषा ………………. |

(ii) न त्वं ………………. अर्हसि ।

(iii) यान्यनवद्यानि ……………. तानि सेवितव्यानि ।

(iv) अकालः ………………… धर्मस्य ।

20 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य श्लोकद्वयं लिखत ।

21 अधोलिखितम् अपठितगद्यांशं सम्यक् पठित्वा चतुर्णा प्रश्नानाम् उत्तराणि संस्कृते लिखत

कुटिलाः जनाः स्वभावेन परेषाम् अहितम् इच्छन्ति । तेषां शक्तिः परेषां पीडनाय बुद्धिः च परेषां वञ्चनाय भवति । तेषां मनसि अन्यत्, वचसि अन्यत् कर्मणि च अन्यत् भवति । शान्तिवचनानि तान् सन्मार्गे आनेतुं न प्रभवन्ति । शुनः पुच्छः प्रयत्नेनापि कुटिलतां न त्यजति । दुग्धं पीत्वा अपि सर्पाः विषं न त्यजन्ति । कुटिलाः कुटिलतया एव सन्मार्गम् आश्रयन्ति ।

(i) के स्वभावेन परेषाम् अहितम् इच्छन्ति ?

(ii) कुटिलानां शक्तिः किमर्थं भवति ?

(iii) दुग्धं पीत्वा अपि के विषं न त्यजन्ति ?

(iv) कुटिलानां बुद्धिः किमर्थं भवति ?

(v) शुनः पुच्छः प्रयत्नेनापि कां न त्यजति ?

22 अधोलिखितेषु एकस्य क्वेः संक्षिप्त परिचयं लिखत ?

(i) कालिदासः

(ii) भारविः

(iii) माघः

(iv) अश्वघोषः

MP Board 12th Sanskrit Question Paper 2024 PDF Download

Important questions ki pdf file Aapko post-Ke last men direct link Diya Gya hai Jis par click Karke Aap pdf download Kar Sakenge Jisse Aap Apni class men Achche marks achieve Karke top rank achieve Kar sake, MP Board 12th Sanskrit Question Paper 2024 PDF Download.

MP Board Class 12th Sanskrit Paper 

mp board ne Bachchon ko Padhai men rahat Ke liye Aapko ek pdf file di Gyi hai Jisse Aap apne paper ki achchi tarh se Taiyari kar sakten hai, Aap pdf Ke Prashno ko carefully read kren. 

I hope Aap Jankari Samjh Paye Honge latest update Ke Liye daily Gyaniak.com Par Visit Karen.

MP Board 12th Sanskrit Question Paper 2024 PDF Direct Links

MP Board 12th Sanskrit Question Paper PDFClick Karen
MP Board class 12th English Paper 2024 PDFClick Here
MP Board Class 12th Physics Paper 2024 PDF DownloadClick Here
MP Board 12th Biology Question Paper 2024Click Here
Join WhatsApp for UpdatesClick Karen
Join Telegram For UpdatesClick Karen
Join Facebook for UpdatesClick Karen
Join Instagram for UpdatesClick Karen
All Latest updateGyaniak.com
MP Board 12th Sanskrit Question Paper 2024 PDF Download

MP Board 12th Sanskrit Question Paper 2024 FAQs

MP BOARD CLASS 12 Sanskrit PAPER 2024, MP BOARD 12TH Sanskrit PAPER 2024 PDF DOWNLOAD, MP BOARD 12TH Sanskrit PAPER 2024, MP BOARD EXAM 2024, MP BOARD CLASS 12TH Sanskrit REAL PAPER 2024, MP BOARD EXAM PAPER 2024, mp board 12th Sanskrit leak paper 2024, MP board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit real paper 2024, MP Board 12th Sanskrit Question paper 2024, MP Board Class 12th Sanskrit paper 2024, mp board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit Question paper 20 February 2024, mp board 12th Sanskrit Question paper 2024, mp board 12th Sanskrit paper, MP BOARD CLASS 12 Sanskrit Question Paper 2024, MP BOARD 12TH Sanskrit 20 FEBRUARY PAPER 2024, MP BOARD 12TH Sanskrit REAL PAPER DOWNLOAD, MP BOARD EXAM 2024 PAPER, MP BOARD 12TH CLASS PAPER PDF DOWNLOAD, Mp Board 12th Question Paper 2024 PDF, Mp Board 12th Paper 2024 PDF Gyaniak, Mp Board 12th Paper 2024, Gyaniak.com, Gyaniak, MP Board 12th Paper 2024 Timetable, MP Board Timetable 2024, MP Board Timetable, MP Board Class 12th Paper 2024,

MP Board 12th Sanskrit Question Paper 2024 PDF Kaise Download Karen?

MP Board 12th Sanskrit Question Paper 2024 PDF Download Karne Ka Tarika Aapko Post Mein Bata Diya Gaya Hai Post Ko Pura Padhe Or Bataye Tarike Se PDF Download Karen.

MP Board 12th Sanskrit Question Paper 2024 Direct Link?

MP Board Class 12th Sanskrit Question Paper 2024 Direct Link Aapko Post Men Uplabdh Karva Di Gayi Hai Link Se Aap Download Kar Skate Hai.

MP Board Class 12th Timetable 2024?

MP Board Class 12th Paper 2024 Ka Time Table Direct Link Aapko Post Men Uplabdh Karva Di Gayi Hai Link Se Aap Download Kar Skate Hai.

MP Board 12th Sanskrit Question Paper 2024 Kaise Download Karen?

MP Board 12th Sanskrit Question Paper 2024 Download Karne Ka Tarika Or Saath Mein Direct Link Post Me Uplabdh Hai, Post Mein Bataye Tarike Ko Follow Kijiye.

MP BOARD CLASS 12 Sanskrit PAPER 2024, MP BOARD 12TH Sanskrit PAPER 2024 PDF DOWNLOAD, MP BOARD 12TH Sanskrit PAPER 2024, MP BOARD EXAM 2024, MP BOARD CLASS 12TH Sanskrit REAL PAPER 2024, MP BOARD EXAM PAPER 2024, mp board 12th Sanskrit leak paper 2024, MP board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit real paper 2024, MP Board 12th Sanskrit Question paper 2024, MP Board Class 12th Sanskrit paper 2024, mp board class 12 Sanskrit Question paper 2024, mp board 12th Sanskrit Question paper 20 February 2024, mp board 12th Sanskrit Question paper 2024, mp board 12th Sanskrit paper, MP BOARD CLASS 12 Sanskrit Question Paper 2024, MP BOARD 12TH Sanskrit 20 FEBRUARY PAPER 2024, MP BOARD 12TH Sanskrit REAL PAPER DOWNLOAD, MP BOARD EXAM 2024 PAPER, MP BOARD 12TH CLASS PAPER PDF DOWNLOAD, Mp Board 12th Question Paper 2024 PDF, Mp Board 12th Paper 2024 PDF Gyaniak, Mp Board 12th Paper 2024, Gyaniak.com, Gyaniak, MP Board 12th Paper 2024 Timetable, MP Board Timetable 2024, MP Board Timetable, MP Board Class 12th Paper 2024,

2 thoughts on “MP Board 12th Sanskrit Question Paper 2024 PDF With Answer Key Download जल्दी देख लो”

Leave a Comment